Sanskrit Segmenter Summary


Input: ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः
Chunks: brahmaṇyaḥ vedavicchūraḥ niṣadheṣu mahīpatiḥ akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
SH SelectionUoH Analysis

brahmaya vedavicchūra niadheu mahīpati akapriya satyavādī mahān akauhiīpati 
brahmaṇyaḥ
veda
vit
śūraḥ
niṣadheṣu
mahī
patiḥ
akṣa
priyaḥ
satya
vādī
mahān
akṣauhiṇī
patiḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria