Sanskrit Segmenter Summary


इन्पुट्: ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः अक्षप्रियः सत्यवादी महान् अक्षौहिणीपतिः
वर्णक्रम: brahmaṇyaḥ vedavicchūraḥ niṣadheṣu mahīpatiḥ akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
SH SelectionUoH Analysis

brahmaya vedavicchūra niadheu mahīpati akapriya satyavādī mahān akauhiīpati 
ब्रह्मण्यः
वेद
वित्
शूरः
निषधेषु
मही
पतिः
अक्ष
प्रियः
सत्य
वादी
महान्
अक्षौहिणी
पतिः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria