Sanskrit Segmenter Summary


Input: परिवृत्यासनाभ्याशे वासवेयः स्थितो ऽभवत्
Chunks: parivṛtyāsanābhyāśe vāsaveyaḥ sthitaḥ abhavat
UndoSH SelectionsUoH Analysis

parivtyāsanābhyāśe vāsaveya sthita abhavat 
parivṛtya
vāsave
yaḥ
sthitaḥ
abhavat
parivṛtya
abhyāśe
vāsa
veyaḥ
parivṛtyā
save
pari
vṛtyā
asave
pari
vṛtyā
āsave
vṛtya
asa
vṛti
āsa
āsa
vṛtī
asa
vṛti
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria