Sanskrit Segmenter Summary


Input: स किल करकमलेन किञ्चित् संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर् निरोष्ठ्यवर्णम् आत्मचरितम् आचचक्षे
Chunks: sa kila karakamalena kiñcit saṃvṛtānanaḥ lalitavallabhārabhasadattadantakṣatavyasanavihvaladharamaṇiḥ niroṣṭhyavarṇam ātmacaritam ācacakṣe
Undo(2185400 Solutions)

sa kila karakamalena kiñcit savtānana lalitavallabhārabhasadattadantakatavyasanavihvaladharamai niroṭhyavaram ātmacaritam ācacake 
sa
kila
kara
kamalena
kiñcit
saṃvṛtān
anaḥ
lalitavat
labha
rabhasa
dat
tat
anta
kṣata
vyasana
vihvala
dhara
maṇiḥ
niḥ
oṣṭhi
avarṇam
ātma
caritam
ācacakṣe
kamalena
kim
cit
saṃvṛta
na
naḥ
lalita
vallabha
bhasat
atta
danta
vyasan
avi
hvala
maṇiḥ
ava
ṛṇam
āca
cakṣe
kamala
na
kim
cit
saṃvṛtā
anaḥ
vallabhā
bhasat
at
tat
asana
kamalā
cit
ānanaḥ
valla
bhāra
bhasat
at
asan
kamalā
cit
āna
bhā
bha
sat
asan
kamale
bhā
sat
kamale
bhā
sat
ina
bha
sat
ara
dat
āra
ara



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria