Sanskrit Segmenter Summary


Input: अथासनान्य् आविशतां पुरस्ताद् उभौ विराटद्रुपदौ नरेन्द्रौ
Chunks: athāsanānyāviśatām purastāt ubhau virāṭadrupadau narendrau
Undo(2496 Solutions)

athāsanānyāviśatām purastāt ubhau virāadrupadau narendrau 
atha
sanā
āviśatām
purastāt
ubhau
virāṭa
drupadau
nara
athā
sana
avi
śatām
ubhau
drupadau
indrau
asana
dru
padau
indrau
asanā
dru
padau
āsan
ānya
dru
pa
dau
asan
dau
asan
asa
āsa
na
asa
āsa
sanā
san



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria