Sanskrit Segmenter Summary


Input: तेन कर्णेन ते तात कथम् आसीत् समागमः
Chunks: tena karṇena te tāta katham āsīt samāgamaḥ
Undo(108 Solutions)

tena karena te tāta katham āsīt samāgama 
tena
karṇena
te
tāta
katham
āsīt
samāgamaḥ
tena
karṇe
na
samāgamaḥ
te
na
ṛṇena
samāgamaḥ
ṛṇa
sama
gamaḥ
ṛṇā
samā
ṛṇe
āgamaḥ
ina



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria