Sanskrit Segmenter Summary


Input: आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्याम्
Chunks: āryāvalokiteśvarabodhisattvaḥ gambhīrāyām prajñāpāramitāyām caryām
Undo(28160 Solutions)

āryāvalokiteśvarabodhisattva gambhīrāyām prajñāpāramitāyām caryām 
āryā
lokitā
bodhi
sat
tvaḥ
gambhīrāyām
prajñā
āramitāyām
caryām
āryā
lokita
bodhi
sat
gambhīrā
yām
āpa
mitāyām
caryām
āryā
īśvara
bodhi
sat
āyām
āramitā
yām
ārya
sat
ayām
aram
ita
avalokita
āram
āyām
avalokitā
āram
ayām
ava
ara
mitā
āva
āra
ara



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria