Sanskrit Segmenter Summary


Input: तेन ह्रस्वभुजः कृष्णो विरूपः सो ऽभवन् नृपः
Chunks: tena hrasvabhujaḥ kṛṣṇaḥ virūpaḥ saḥ abhavannṛpaḥ
UndoSH SelectionsUoH Analysis

tena hrasvabhuja ka virūpa sa abhavannpa 
tena
hrasva
bhujaḥ
kṛṣṇaḥ
virūpaḥ
saḥ
abhavat
nṛ
paḥ
tena
bhujaḥ
abhavam
te
na
bhujaḥ
abhavan
bhu
jaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria