Sanskrit Segmenter Summary


Input: सुवर्णपृष्ठं सूर्याभं सूर्यदत्तो ऽभ्यहारयत्
Chunks: suvarṇapṛṣṭham sūryābham sūryadattaḥ abhyahārayat
UndoSH SelectionsUoH Analysis

suvarapṭham sūryābham sūryadatta abhyahārayat 
suvarṇa
pṛṣṭham
sūrya
sūrya
dattaḥ
abhī
ahā
yat
suva
ṛṇa
pṛṣṭham
sūri
ābham
sūrī
adattaḥ
aha
yat
āra



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria