Sanskrit Segmenter Summary


Input: मरुभूते त्वम् अप्य् एकां किं नाख्यासि कथाम् इति
Chunks: marubhūte tvam apyekām kim nākhyāsi kathām iti
UndoSH SelectionsUoH Analysis

marubhūte tvam apyekām kim nākhyāsi kathām iti 
maru
bhū
tvam
api
ekām
kim
na
asi
kathām
iti
ute
ākhyāsi
ūte
ākhyā
ūte
ākhyā
ute
asi
ūte
asi
āsi



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria