Sanskrit Segmenter Summary


Input: स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात्
Chunks: sa hastinevābhihataḥ gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt
Undo(456 Solutions)

sa hastinevābhihata gajendra praghya bhallānniśitānniagāt 
sa
hastinā
gaja
pragṛhya
bhallām
niśitān
niṣaṅgāt
hastine
abhihataḥ
gaja
pragṛhya
niśitāt
niṣaṅgāt
hasti
abhihataḥ
indraḥ
niśita
niṣaṅga
iva
niśi
tām
at
tān
at
at
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria