Sanskrit Segmenter Summary


Input: श्यामास् तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः
Chunks: śyāmās tanvyaḥ dīrghakeśyaḥ hemābharaṇabhūṣitāḥ
Undo(128 Solutions)

śyāmās tanvya dīrghakeśya hemābharaabhūitā 
śyāmāḥ
tanvyaḥ
dīrgha
keśyaḥ
hema
bharaṇa
bhū
tāḥ
śya
tanvyaḥ
keśyaḥ
hema
bhu
āmāḥ
hemā
uṣi
āmāḥ
ābharaṇa
amāḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria