Sanskrit Segmenter Summary


Input: प्राज्ञश् च सत्यसंधश् च सर्वभूतहिते रतः
Chunks: prājñaḥ ca satyasandhaḥ ca sarvabhūtahite rataḥ
UndoSH SelectionsUoH Analysis

prājña ca satyasandha ca sarvabhūtahite rata 
prājñaḥ
ca
satya
sandhaḥ
ca
sarva
bhu
hi
te
rataḥ
bhū
uta



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria