Sanskrit Segmenter Summary


Input: न शय्यासनभोगेषु रतिं विन्दति कर्हि चित्
Chunks: na śayyāsanabhogeṣu ratim vindati karhi cit
UndoSH SelectionsUoH Analysis

na śayyāsanabhogeu ratim vindati karhi cit 
na
śayyā
sana
bhogeṣu
ratim
vindati
karhi
cit
asana
bhogeṣu
vindati
cit
āsana
geṣu
asan
abhogeṣu
asan
asa
nabhaḥ
āsa
san



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria