Sanskrit Segmenter Summary


Input: धारयामास यत् कृष्णः परसेनाभयावहम्
Chunks: dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham
UndoSH SelectionsUoH Analysis

dhārayāmāsa yat ka parasenābhayāvaham 
dhārayā
āsa
yat
kṛṣṇaḥ
para
senā
aham
dhāraya
yat
senā
dhāra
yat
sena
amā
yat
abhayau



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria