Sanskrit Segmenter Summary


Input: एतच् छ्रुत्वा तु नृपतेर् वाक्यं त्वरितमानसः
Chunks: etacchrutvā tu nṛpateḥ vākyam tvaritamānasaḥ
UndoSH SelectionsUoH Analysis

etacchrutvā tu npate vākyam tvaritamānasa 
etat
śrutvā
tu
nṛ
pateḥ
vākyam
tvarita
mānasaḥ
etat
pateḥ
tu
ari
tam
āna
saḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria