Sanskrit Segmenter Summary


Input: केकयैर् वृष्णिभिश् चैव पार्थिवैः शतशो वृतम्
Chunks: kekayaiḥ vṛṣṇibhiḥ caiva pārthivaiḥ śataśaḥ vṛtam
UndoSH SelectionsUoH Analysis

kekayai vibhi caiva pārthivai śataśa vtam 
ke
kayā
vṛṣṇibhiḥ
ca
pārthivā
śataśaḥ
vṛtam
kaḥ
aiḥ
aiva
aiḥ
ke
eva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria