Sanskrit Segmenter Summary


Input: नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्
Chunks: nopekṣasva mahābāho paśyamānaḥ kulakṣayam
Undo(120 Solutions)

nopekasva mahābāho paśyamāna kulakayam 
na
īkṣasva
mahā
bāho
paśya
kula
kṣayam
īkṣa
sva
bāho
kṣayam
upekṣasva
ānaḥ
kṣa
yam
opa
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria