Sanskrit Segmenter Summary


Input: अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः
Chunks: aśvatthāmā tu tat karma hṛdayena mahātmanaḥ
UndoSH SelectionsUoH Analysis

aśvatthāmā tu tat karma hdayena mahātmana 
aśvattha
tu
tat
karma
hṛdaye
na
mahā
naḥ
aśvatthā
karma
maha
āmā
ātmanaḥ
amā
ātmanaḥ
ātma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria