Sanskrit Segmenter Summary


Input: तस्माज् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः
Chunks: tasmāt jñātavyaḥ prajñāpāramitāmahāmantraḥ mahāvidyāmantraḥ anuttaramantraḥ asamasamamantraḥ
Undo(102 Solutions)

tasmāt jñātavya prajñāpāramitāmahāmantra mahāvidyāmantra anuttaramantra asamasamamantra 
tasmāt
jñātavyaḥ
prajñā
pa
mita
mahā
mantraḥ
mahā
mantraḥ
anuttara
mantraḥ
asama
sama
mantraḥ
āramita
maha
āvit
amantraḥ
āramitā
ha
aram
ita
āram
āma
ha
ara
mitā
ha
āra
ama
amantraḥ
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria