Sanskrit Segmenter Summary


Input: हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः
Chunks: hīnāṅgam pṛthivīpālam nābhinandanti devatāḥ
Undo(112 Solutions)

hīnāgam pthivīpālam nābhinandanti devatā 
hīnā
pṛthivī
pālam
na
devatāḥ
āṅgam
pṛthivī
pālam
devatāḥ
aṅgam
abhinandanti
pa
alam
ālam
alam
alam
ālam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria