Sanskrit Segmenter Summary


Input: यद् उक्तं वासुदेवेन श्रावयामास तद् वचः
Chunks: yat uktam vāsudevena śrāvayāmāsa tat vacaḥ
Undo(432 Solutions)

yat uktam vāsudevena śrāvayāmāsa tat vaca 
yat
uktam
vāsu
deva
śrāvayām
āsa
tat
vacaḥ
yat
ina
śrāvaya
āsa
vacaḥ
yat
āsu
āma
sa
yat
asu
āmā
ama
āma
amā
amā
asa
āsa
āsa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria