Sanskrit Segmenter Summary


Input: आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने
Chunks: ācāryaputraḥ kṣamatām nāyam kālaḥ svabhedane
UndoSH SelectionsUoH Analysis

ācāryaputra kamatām nāyam kāla svabhedane 
āca
putraḥ
kṣama
tām
nāyam
kālaḥ
sva
bhedane
ārya
pu
traḥ
na
yam
bhedane
bhedane
āyam
bhedane
āyam
ayam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria