Sanskrit Segmenter Summary


Input: कथं प्रबोधयाम्य् एताम् इति यावद् अचिन्तयत्
Chunks: katham prabodhayāmyetām iti yāvat acintayat
UndoSH SelectionsUoH Analysis

katham prabodhayāmyetām iti yāvat acintayat 
katham
prabodhayāmi
etām
iti
acintayat
prabodhaya
āvat
prabodha
yāmī
avat
prabodha
yāmi
avat
yāmi
amī



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria