Sanskrit Segmenter Summary


Input: स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम्
Chunks: sa tena rājñātirathena viddhaḥ vigāhamānaḥ dhvajinīm kurūṇām
UndoSH SelectionsUoH Analysis

sa tena rājñātirathena viddha vigāhamāna dhvajinīm kurūām 
sa
tena
rājñā
rathe
na
viddhaḥ
vigāha
dhvajinīm
kurūṇām
tena
ati
vit
dhaḥ
te
na
anaḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria