Sanskrit Segmenter Summary


Input: किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद
Chunks: kim te dyūtena rājendra bahudoṣeṇa mānada
Undo(576 Solutions)

kim te dyūtena rājendra bahudoea mānada 
kim
te
dyūtena
rājā
bahu
mānada
dyūtā
na
rāja
da
māna
da
dyūte
indra
ūṣeṇa
nada
dyūta
nada
dyu
tena
dyū
tena
utena
ūtena
uta
ūta
utā
ute
ūtā
ūte
uta
te
ina



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria