Sanskrit Segmenter Summary


Input: न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन
Chunks: na cātisvapnaśīlasya jāgrataḥ naiva cārjuna
UndoSH SelectionsUoH Analysis

na cātisvapnaśīlasya jāgrata naiva cārjuna 
na
ca
svapna
śi
jāgrataḥ
na
ca
ati
śī
arjuna
ilasya
aiva
eva



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria