Sanskrit Segmenter Summary


Input: तं सभायां महाराजम् आसीनं राष्ट्रवर्धनम्
Chunks: tam sabhāyām mahārājam āsīnam rāṣṭravardhanam
UndoSH SelectionsUoH Analysis

tam sabhāyām mahārājam āsīnam rāravardhanam 
tam
sabhāyām
mahārājam
āsīnam
rāṣṭra
vardhanam
sabhā
yām
mahaḥ
ajam
sabhā
yām
mahā
rājam
āyām
ara
ayām
āra
arā
ārā
rājam
ājam
ajam
ājam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria