Sanskrit Segmenter Summary


Input: नकुलः सहदेवश् च मातरं गोपयिष्यतः
Chunks: nakulaḥ sahadevaḥ ca mātaram gopayiṣyataḥ
UndoSH SelectionsUoH Analysis

nakula sahadeva ca mātaram gopayiyata 
nakulaḥ
saha
de
vaḥ
ca
mātaram
gopayiṣyataḥ
gopayiṣyataḥ
gopaḥ
iṣyataḥ
gope
iṣyataḥ
go
paḥ
iṣi
ataḥ
pe



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria