Sanskrit Segmenter Summary


Input: कलिस् त्व् अन्येन नादृश्यत् कथयन् नैषधेन वै
Chunks: kalis tvanyena nādṛśyat kathayannaiṣadhena vai
UndoSH SelectionsUoH Analysis

kalis tvanyena nādśyat kathayannaiadhena vai 
kaliḥ
tu
anyena
dṛśi
at
kathayat
naiṣadhena
vai
anye
na
at
naiṣadha
na
naiṣadhe
na
dhā
dhe
eṣa
dhā
ina



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria