Sanskrit Segmenter Summary


Input: धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते
Chunks: dharmyāddhi yuddhācchreyaḥ anyat kṣatriyasya na vidyate
Undo(189 Solutions)

dharmyāddhi yuddhācchreya anyat katriyasya na vidyate 
dharmyāt
hi
yuddha
śreyaḥ
anyat
kṣatriyasya
na
vidyate
dharmya
dhi
at
śreyaḥ
vit
yate
at
at
śreyaḥ
vit
yate
at
śreyaḥ
yate
yate
yate



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria