Sanskrit Segmenter Summary


Input: वायुर् मनोजवेनेन्द्रं तं रथेनान्यतो ऽहरत्
Chunks: vāyuḥ manojavenendram tam rathenānyataḥ aharat
Undo(432 Solutions)

vāyu manojavenendram tam rathenānyata aharat 
vāyuḥ
manaḥ
na
tam
rathena
yataḥ
aharat
manaḥ
indram
ratha
na
yataḥ
ahaḥ
at
u
āyuḥ
jave
rathe
ataḥ
at
āyuḥ
jave
ināni
āyuḥ
inān
ayuḥ
ina
inā
anyataḥ
anyataḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria