Sanskrit Segmenter Summary


Input: राजानो राजपुत्राश् च दुर्योधनवशानुगाः
Chunks: rājānaḥ rājaputrāḥ ca duryodhanavaśānugāḥ
Undo(240 Solutions)

rājāna rājaputrā ca duryodhanavaśānugā 
rājā
naḥ
rāja
putrāḥ
ca
duryodhana
vaśa
nu
gāḥ
ānaḥ
rāja
putrāḥ
vaśā
gāḥ
anaḥ
pu
trāḥ
vaśā
anaḥ
trāḥ
anugāḥ
anugāḥ
anu



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria