Sanskrit Segmenter Summary


Input: देवेभ्यः प्राञ्जलिर् भूत्वा वेपमानेदम् अब्रवीत्
Chunks: devebhyaḥ prāñjaliḥ bhūtvā_vepamānedam abravīt
UndoSH SelectionsUoH Analysis

devebhya prāñjali bhūtvā_vepamānedam abravīt 
deva
prāñjaliḥ
bhūtvā
vepamānā
abravīt
ibhyaḥ
vepam
āna
ibhyaḥ
vepa
mānā
idam
idam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria