Sanskrit Segmenter Summary


Input: नमयित्वा तं श्वशुरं शशास पृथ्वीं समुद्रान्ताम्
Chunks: namayitvā tam śvaśuram śaśāsa pṛthvīm samudrāntām
UndoSH SelectionsUoH Analysis

namayitvā tam śvaśuram śaśāsa pthvīm samudrāntām 
namaḥ
itvā
tam
śvaśuram
śaśāsa
pṛthvīm
samudrām
tām
namaḥ
tvā
śaśa
samudra
name
asa
samudrā
na
mayi
āsa
āntām
me
āsa
antām



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria