Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(38016 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītā
upaniṣatsu
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
bhagavat
gītā
upaniṣatsu
brahma
vidi
āyām
śrī
kṛṣṇā
saṃvāde
aṅkhya
adhyāyaḥ
bhaga
vat
gīta
upaniṣat
su
vidī
arjuna
saṃvāde
āma
bha
ga
gītā
vit
asu
vit
itā
vit
ita
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria