Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(432 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bha
ga
vat
gītāsu
brahma
vidi
āyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
yogaḥ
dvitīyaḥ
adhyāyaḥ
upaniṣatsu
brahma
śāstre
śrī
kṛṣṇā
saṃvāde
aṅkhya
ama
adhyāyaḥ
śāstre
arjuna
saṃvāde
āma
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria