Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(432 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bhagavat
gītā
upaniṣatsu
brahma
vidyāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
bhagavat
asu
brahma
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
bhaga
vat
arjuna
saṃvāde
aṅkhya
āma
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria