Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(219456 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītāsu
niṣatsu
brahma
vit
yāyām
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
na
dvitīyaḥ
adhyāyaḥ
bhagavat
gītāsu
niṣat
su
brahma
vit
śāstre
śrī
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
bhaga
vat
gītā
sūpa
śāstre
arjuna
saṃvāde
aṅkhya
āma
āsu
śāstre
āma
itāsu
itā
upaniṣatsu
ita
upaniṣatsu
asu
asū
asu
asū
upaniṣat
ūpa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria