Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(725760 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyā
na
vidyāḥ
na
vidyā
kṣayaḥ
na
vit
kṣayaḥ
na
jarā
maraṇam
na
jarā
maraṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
vidyāḥ
vidyā
yaḥ
akṣayaḥ
avan
jarā
āma
raṇa
duḥ
khasam
udaya
mārgā
jñā
avidyāḥ
vit
āvit
akṣayaḥ
ama
raṇa
udaya
ānam
āvidyāḥ
vit
ya
akṣa
yaḥ
āma
uda
ya
avidyā
āvit
yāḥ
akṣayaḥ
āvit
yāḥ
akṣayaḥ
vidyā
akṣa
vit
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria