Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(4147200 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyāḥ
yāḥ
na
vidyā
kṣayaḥ
na
akṣayaḥ
u
anna
jarā
na
jarā
maraṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
vidyāḥ
na
vidyā
yaḥ
akṣayaḥ
āvat
na
jara
āma
raṇa
duḥ
khasam
udaya
mārgā
jñā
vidyā
āvit
vit
avidyā
kṣayaḥ
āvam
āmaraṇam
ama
raṇa
udaya
ānam
vidyā
vit
ya
akṣa
yaḥ
āvan
āma
uda
ya
vit
yāḥ
avat
vit
yāḥ
akṣayaḥ
avan
akṣayaḥ
akṣa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria