Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(258048 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vit
yāḥ
vidyāḥ
na
vidyā
kṣayaḥ
nāvi
dya
kṣayaḥ
yāvat
na
jarāma
raṇam
na
jara
raṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñā
na
prāptiḥ
aprāptitvena
akṣayaḥ
na
vidyā
yaḥ
yāvat
jarām
araṇam
āma
duḥ
khasam
udaya
mārgā
ānam
akṣayaḥ
vidyā
yau
u
anna
jara
maraṇam
udaya
akṣa
yaḥ
avidya
jarā
maraṇam
uda
ya
avidyā
āvat
jarā
araṇam
avidyā
āvam
jara
āvidya
āvan
āmaraṇam
āvit
avat
āma
āvit
ya
avan
ama
vit
āma
vit
akṣayaḥ
akṣayaḥ
akṣa



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria