Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(27648 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrī
mat
bhagavat
gītā
upaniṣatsu
brahma
vit
yām
yoga
śāstre
śrī
kṛṣṇā
saṃvāde
yogaḥ
nāma
dvitīyaḥ
adhyāyaḥ
mat
bhagavat
asū
niṣatsu
brahma
vit
āyām
śāstre
śrī
arjuna
saṃvāde
aṅkhya
nāma
upaniṣat
su
ayām
śāstre
saṃvāde
na
ūpa
niṣat
śāstre
ama
āma
āma



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria