Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(979776 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vit
yāḥ
na
vidyāḥ
na
vidyā
nāvi
dya
yaḥ
yāvat
na
jarāma
raṇam
na
jara
raṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
vidyāḥ
vit
na
vidyā
yāvat
jara
jarā
mārgā
jñā
avidyāḥ
vit
vit
yau
u
anna
jarā
jarā
ānam
āvidyāḥ
akṣayaḥ
avidyā
jarā
jara
avidyā
āvidya
āvat
jara
āma
āvit
yāḥ
āvit
āvam
āma
āvit
yāḥ
āvit
akṣa
āvan
ama
vidyā
vit
avat
āma
vit
avan
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria