Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(591360 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyā
vidyāḥ
na
vidyā
kṣayaḥ
na
vidyā
yaḥ
yāvat
na
jarā
na
jarām
araṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
avidyāḥ
vidyā
yaḥ
vit
yāvat
jara
duḥ
khasam
udaya
mārgā
jñā
āvidyāḥ
vit
avidyā
yāvam
āmaraṇam
udaya
ānam
avidyā
vit
ya
āvidya
uda
ya
āvit
yāḥ
āvit
āvat
āvit
yāḥ
akṣayaḥ
āvit
akṣa
āvam
vidyāḥ
akṣayaḥ
vit
āvan
vidyā
akṣa
avat
vit
avan
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria