Sanskrit Segmenter Summary


Input: इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगो नाम द्वितीयो ऽध्यायः
Chunks: iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yogaśāstre śrīkṛṣṇārjunasaṃvāde sāṅkhyayogaḥ nāma dvitīyaḥ adhyāyaḥ
Undo(105840 Solutions)

iti śrīmadbhagavadgītāsūpaniatsu brahmavidyāyām yogaśāstre śrīkārjunasavāde sākhyayoga nāma dvitīya adhyāya 
iti
śrīmat
bha
ga
vat
gītāsu
pa
niṣatsu
brahma
vidyā
yoga
śāstre
śrī
kṛṣṇa
saṃvāde
sāṅkhya
yogaḥ
dvitīyaḥ
adhyāyaḥ
śrī
mat
gītāsu
brahma
vit
śrī
kṛṣṇā
saṃvāde
ama
adhyāyaḥ
śrī
gītā
sūpa
vit
ayām
arjuna
saṃvāde
aṅkhya
āma
gītā
āma
gīta
upaniṣatsu
gītā
upaniṣatsu
asu
itāsu
itā
ūpa
ita
asū
asu
asū



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria