Sanskrit Segmenter Summary


Input: स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात्
Chunks: sa hastinevābhihataḥ gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt
Undo(272 Solutions)

sa hastinevābhihata gajendra praghya bhallānniśitānniagāt 
sa
hastinā
abhihataḥ
gaja
pragṛhya
bhalla
niśitān
niṣaṅgāt
iva
gaja
pragṛhya
at
niśitām
niṣaṅga
abhihataḥ
indraḥ
at
niśitāt
at
niśita
at
niśi
tām
niśi
tān
at
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria