Sanskrit Segmenter Summary


Input: स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात्
Chunks: sa hastinevābhihataḥ gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt
Undo(280 Solutions)

sa hastinevābhihata gajendra praghya bhallānniśitānniagāt 
sa
hastinā
abhihataḥ
gaja
pragṛhya
bhallāt
niśitān
niṣaṅga
iva
indraḥ
pragṛhya
bhallām
niśitām
at
abhihataḥ
bhallān
niśitāt
at
bhalla
niśita
at
niśi
tām
at
tān
at
at



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria