Sanskrit Segmenter Summary


Input: धारयामास यत् कृष्णः परसेनाभयावहम्
Chunks: dhārayāmāsa yat kṛṣṇaḥ parasenābhayāvaham
UndoSH SelectionsUoH Analysis

dhārayāmāsa yat ka parasenābhayāvaham 
dhāra
āsa
yat
kṛṣṇaḥ
para
senā
āvaham
ya
āsa
senā
āvaham
āma
sena
avaham
abhayā
vaham



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria