Sanskrit Segmenter Summary


Input: न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन् न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर् अप्राप्तित्वेन
Chunks: na vidyā_nāvidyā_na vidyākṣayaḥ nāvidyākṣayaḥ yāvanna jarāmaraṇam na jarāmaraṇakṣayaḥ na duḥkhasamudayanirodhamārgā_na jñānam na prāptiḥ aprāptitvena
Undo(145152 Solutions)

na vidyā_nāvidyā_na vidyākaya nāvidyākaya yāvanna jarāmaraam na jarāmaraakaya na dukhasamudayanirodhamārgā_na jñānam na prāpti aprāptitvena 
na
vidyā
na
vidyāḥ
na
vidyā
kṣayaḥ
na
vit
u
anna
jarā
maraṇam
na
jarā
raṇa
kṣayaḥ
na
duḥkha
samudaya
nirodha
mārgāḥ
na
jñānam
na
prāptiḥ
aprāptitvena
vidyāḥ
vidyā
akṣayaḥ
āvat
na
jara
raṇa
duḥ
khasam
udaya
mārgā
avidyāḥ
vit
āvit
āvam
ama
udaya
āvidyāḥ
vit
ya
āvan
uda
ya
avidyā
avat
āvit
yāḥ
akṣayaḥ
avan
āvit
yāḥ
akṣayaḥ
vidyā
vit
vit



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria